A 430-15 Bādarāyaṇīyātrā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/15
Title: Bādarāyaṇīyātrā
Dimensions: 20.5 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1711
Acc No.: NAK 1/977
Remarks:


Reel No. A 430-15 Inventory No. 92096

Title Vādarāyaṇīyātrā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 10.0 cm

Folios 4

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title vā. jā and in the lower right-hand margin under the word rāmaḥ

Scribe Harihara

Date of Copying ŚS 1711

Place of Copying Rāmanagara

Place of Deposit NAK

Accession No. 1/977

Manuscript Features

On the exposure 2 is written pūstakaṃ bādarāyaṇiyātrā hariharaśarmmaṇo mamaḥ || || (!)

kākesaica...(!)

Excerpts

Beginning

śrīgaṇeśāya nama (!) || ||

vādarāyaṇijātrā (!) ||

rāhukṣmā ja divākarenduravijai (2) saṃprasthito lagnagai (!)

chut sastrānilataskarāgnijabhayaṃ rogaś ca nānā(3)vidhā (!)

jivasomasutas (!) tathaiva bhṛgujo yātrādayastho nṛṇāṃ

śā (!) yātrā (4) dhanadhānyabhogyasuṣadā puṇyai (!) kṛtair labhyate 1

vipradvayaṃ śaṃṣanināda(5)viṇā (!)

putrānvitāstrī vihagās tv asaṃkhyā

ṣarve (!) ṣaro vā vidhavā ca liṃgī

pa(6)kṣena māsena nivartanaṃ syāt || 2 || (fol. 1v1–6)

End

raviśutakuṃjasuryā (!) buddhināsaṃ narāṇāṃ

janayati kumudeśo vyādhipiḍākṣa(2)yaṃ (!) ca ||

suragurubudhaśukrā dvādaśthā narāṇāṃ

nijajanasamūhaṃ kurvate na(3)ṣṭaviryyaṃ || 23 || (!)

putrānvitāstrī vidhavā nṛpaś ca

rikto ghaṭo vedanitāda(4)viṇā (!)||

kṛchreṇa kāryaṃ samupaiti nāśaṃ

varṣeṇa yātrā vinivarttanaṃ syāt (5) || || 24 || (fol. 4v1–5)

Colophon

iti vādarāyaṇiyātrā samāptaṃ (!) śubhaṃ || śrīśāke 1711 (6) kārttikaśukle saptamyāṃ ravivāsare likhitaṃ vādarāyaṇīyātrā śrīhari(7)harapaṃḍito mamaḥ (!) || mukāma rāmanagara śubham(!) bhūyāt ||

śrīkṛṣṇāya namaḥ(8) || pustakīyaṃ (!) hariharasarmaṇoḥ (!) vādarāyaṇīyātrā śubham (fol. 4v5–8)

Microfilm Details

Reel No. A 430/15

Date of Filming 06-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 3v,

Catalogued by MS

Date 18-09-2006

Bibliography